लग्नचन्द्रिका : Lagna Chandrika [khemraj]

₹45.00
availability: In Stock

  • Colour
  • Size

Description

अथ लग्न चन्द्रिका

हिन्दी टीका समेता

गणेशाय नमः

तमिरवया जगग्रस्तं यो जोवपति भूतले ।। तं सर्वसाक्षिणमोश्वरम् ।। १॥

बन्दे परमानंद

अब उपासना

निर्धन व माता च सुहत्युतो रिवुर्वधू: ।। मृत्युश्च धर्मः कर्मायो व्ययो भावाः प्रकीतिताः ॥२॥ विषमोष समः पुंस्त्री फरः सौम्यश्च नामतः ॥ चरः स्थिरो द्विस्वभावो मेपाया राशयः कमात् ।।३॥ दुश्चियय स्थात्तुतीयं च सु्ख सद चतुर्थकम् ।। बंधु तं च पातासं हिबुक पंचमं च धीः ॥४॥ जून शूनमवास्तं व यामित्र सप्तमं स्मृतम् ।। दशमं स्वंबरं मध्यं छि स्वादरटमं गृहम् ।।५।। एकादश भवेल्लाभः सर्वतोभद्रगेव च ।। वययो रिष्के द्वादर्श च व्रिकोर्ण नवपंचमे ॥६।॥ जियण्टदशलाभाना भवेदुपचयार्यकम् । । बतुर्वाष्टमयोः सं्ा चतुरख्ं स्मूता बुधेः 1101 केन्द्रचतुष्टयकंटकसंजायचतुर्वसप्तरशमानाम् ॥ परतः पणकरमापोविस में च वेयं यथाकमतः ।॥८॥ वर्गोतमनवमांशाश्चरादिषु प्रचममध्यात्याः ।। होर। विषमेद्वोः समराशी चंद्रसूर्ययोः कमतः ॥९॥ स्वगृहाद्वादशभागा देष्काणा: प्रथमपंचनवमानाम् ।। मेपायास्च्वारः सधन्विमकराः जपावला जषेयाः ॥ १०।। ते बिना मिथुन पञ्च ज्ञेयाः पृष्ठोदया बुधः ।। मेष वृषस्तथा तुर्की मकररच धनुर्धरः ।११।। पृष्ठोदयाः स्मृताः पञ्चयापायां नेय शोभनाः ।। सिंह का ये च चत्वारः कुमो पुग्मं दिवाबलाः ॥१२॥ शोर्योबयाश्च मीनस्तु बली रात्री तथा दिने ।। क्ोणचंो रविभामः पाषोः राषहुः शनिः शिखो ॥१३॥ युधोऽपि तंर्मुतः पापो होरा राश्यंमुच्यते ।॥ रबींदुर्भोमगुरवो जशुर्रानिराहबः ।। १४।। त्वस्मित्मित्राणि चत्वारि परस्मिन्नयः स्मृताः ।। मेषे रविर्वषे चंन्द्रो मकरे च महीसुतः ॥१५॥ कन्यापो रोहिगीपुत्रो गुरुः बनके आये भूः । निस्तुलायामुच्चर्च मिथुन सिहिकागुतः ।।१६।। उचवारसप्तमगा नीवा राशो नापि नाशक ।।१७।। ॥ श्रीगणेशाय नमः । मङ्गलाचरणालोक - शिवस्नुपा शरणं पारणातिहम् ।। जया मिरच्यांना होगा भाषा समधिया मु 10१॥ जो परमात्मा अंधकार पसित हया

Reviews

No reviews have been written for this product.

Write your own review

Opps

Sorry, it looks like some products are not available in selected quantity.

OK